Wednesday, May 28, 2008

BHAJAGOVINDAM(By Sankaracharya)



TEXT 1

bhajagovindam bhajagovindam
govindam bhajamuudhamate
sampraapte sannihite kaale
nahi nahi rakshati dukrijnkarane


TEXT 2

mudha jahiihi dhanaagamatrishhnaam
kuru sadbuddhim manasi vitrishhnaam
yallabhase nijakarmopaattam
vittam tena vinodaya chittam



TEXT 3

naariistanabhara naabhiidesham
drishhtvaa maagaamohaavesham
etanmaamsaavasaadi vikaaram
manasi vichintaya vaaram vaaram

TEXT 4

naliniidalagata jalamatitaralam
tadvajjiivitamatishayachapalam
viddhi vyaadhyabhimaanagrastam
lokam shokahatam cha samastam


TEXT 5

yaavadvittopaarjana saktah
staavannija parivaaro raktah
pashchaajjiivati jarjara dehe
vaartaam koapi na prichchhati gehe


TEXT 6

yaavatpavano nivasati dehe
taavatprichchhati kushalam gehe
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye
dvaadashamajnjarikaabhirasheshhah
kathito vaiyaakaranasyaishhah
upadesho bhuudvidyaanipunaih
shriimachchhankarabhagavachchharanarih.


TEXT 7

baalastaavatkriidaasaktah
tarunastaavattaruniisaktah
vriddhastaavachchintaasaktah
pare brahmani koapi na saktah


TEXT 8

kaate kaantaa kaste putrah
samsaaro.ayamatiiva vichitrah
kasya tvam kah kuta aayaatah
tattvam chintaya tadiha bhraatah

TEXT 9

satsangatve nissngatvam
nissangatve nirmohatvam
nirmohatve nishchalatattvam
nishcalatattve jiivanmuktih


TEXT 10

vayasigate kah kaamavikaarah
shushhke niire kah kaasaarah
kshiinevitte kah parivaarah
gyaate tattve kah samsaarah

TEXT 11

maa kuru dhana jana yauvana garvam
harati nimeshhaatkaalah sarvam
maayaamayamidamakhilaM hitvaa
brahmapadaM tvaM pravisha viditvaa


TEXT 12

dinayaaminyau saayam praatah
shishiravasantau punaraayaatah
kaalah kriidati gachchhatyaayuh
tadapi na mujncatyaashaavaayuh

TEXT 13

dvaadashamajnjarikaabhirasheshhah
kathito vaiyaakaranasyaishhah
upadesho bhuudvidyaanipunaih
shriimachchhankarabhagavachchharanarih.


TEXT 14

kaate kaantaa dhana gatachintaa
vaatula kim tava naasti niyantaa
trijagati sajjanasam gatiraikaa
bhavati bhavaarnavatarane naukaa


TEXT 15

jatilo mundii lujnchhitakeshah
kaashhaayaambarabahukritaveshhah
pashyannapi cana pashyati muudhah
udaranimittam bahukritaveshhah


TEXT 16

angam galitam palitam mundam
dashanavihiinam jatam tundam
vriddho yaati grihiitvaa dandam
tadapi na mujncatyaashaapindam

TEXT 17

agre vahnih prishhthebhaanuh
raatrau chubukasamarpitajaanuh
karatalabhikshastarutalavaasah
tadapi na mujncatyaashaapaashah



TEXT 18

kurute gangaasaagaragamanam
vrataparipaalanamathavaa daanam
gyaanavihinah sarvamatena
muktim na bhajati janmashatena




TEXT 19

sura mandira taru muula nivaasah
shayyaa bhuutala majinam vaasah
sarva parigraha bhoga tyaagah
kasya sukham na karoti viraagah


TEXT 20

yogarato vaabhogaratovaa
sangarato vaa sangaviihinah
yasya brahmani ramate chittam
nandati nandati nandatyeva